रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्रीं कुर्वीत।
(क) केन वाति वायु:?
(ख) काभि: एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्?
(ङ) काभिः मैत्रीं कुर्वीत?