0
0

Question 4:रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-(क) सत्येन वाति वायुः।(ख) सद्भिः एव सहासीत।(ग) वसुन्धरा...

Question 4:

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) सत्येन वाति वायुः।

(ख) सद्भिः एव सहासीत।

(ग) वसुन्धरा बहुरत्ना भवति।

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।

(ङ) सद्भिः मैत्रीं कुर्वीत।

This Question has 1 answers.

Answer:

(क) केन वाति वायु:?

(ख) काभि: एव सहासीत?

(ग) का बहुरत्ना भवति?

(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्‌?

(ङ) काभिः मैत्रीं कुर्वीत?

Add Answer / Comment

Captcha Image